1-1 gotra-paṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-1 गोत्र-पटलम्

yogācārabhūmī

Bodhisattvabhūmiḥ



ādhārayogasthānam



gotra-paṭalam



om namo buddhāya|| daśeme dharmāḥ saphalasya bodhisattvamārgasya mahāyānasya saṃgrahāya saṃvartante| katame daśa| ādhāro liṅgaṃ pakṣo'dhyāśayo vihāra upapattiḥ parigraho bhūmiścaryā pratiṣṭhā ca|



uddānam|

ādhāro liṅga-pakṣādhyāśaya-vihārā upapattiḥ|

parigraho bhūmiścaryā pratiṣṭhā paścimā bhavet||



tatrādhāraḥ katamaḥ| iha bodhisattvasya svagotraṃ prathamaścittotpādaḥ sarve ca bodhipakṣyā dharmā ādhāra ityucyate| tatkasya hetoḥ| iha bodhisattvo gotraṃ niśritya pratiṣṭhāpayitavyo bhavati| pratibalo'nuttarāṃ samyaksaṃbodhimabhisaṃboddhum| tasmāt sabhāgatayā gotramādhāra ityucyate| iha bodhisattvaḥ prathamacittotpādaṃ niśritya pratiṣṭhāya dāne'pi prayujyate śīle kṣāntau vīryeṃ dhyāne prajñāyāmapi prayujyate iti| yadvā pāramitāsu puṇyasaṃbhāre jñānasaṃbhāre sarveṣu ca bodhipakṣyeṣu dharmeṣu prayujyate| tasmātprathamacittotpādasya bodhisattvasya caryāprayogasyādhāra ityucyate| iha bodhisattvastameva bodhisattvacaryāprayogaṃ niśritya pratiṣṭhāyānuttarāṃ samyaksaṃbodhiṃ paripūrayati| tasmātsa bodhisattvacaryāprayogastasya mahābodhiparipūrerādhāra ityucyate| agotrastha pudgalo gotre'sati cittotpāde'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṃbodheḥ paripūraye| tadanena paryāyeṇa veditavyamanutpāditacittasyāpi bodhisattvasya akṛte'pi bodhisattvacaryāprayoge gotramādhāra iti| sa cet punargotrasthaścittaṃ notpādayati bodhicaryāsu na prayujyate na kṣipraṃ bodhimārāgayati tāsvapi viparyayāt kṣipramārāgayatīti veditavyam| tatpunaretadgotramādhāra ityucyate| upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate| yathāgotramevaṃ prathamaścittotpādaḥ sarvā ca bodhisattvacaryā|



tatra gotraṃ katamat| samāsato gotraṃ dvividham| prakṛtisthaṃ samudānītañca| tatra prakṛtisthaṃ gotraṃ yadbodhisattvānāṃ ṣaḍāyatanaviśeṣaḥ| sa tādṛśaḥ paraṃparāgato'nādikāliko dharmatāpratilabdhaḥ| tatra samudānītaṃ gotraṃ yatpūrvakuśalamūlābhyāsātpratilabdham| tadasminnarthe dvividhamapyabhipretam| tatpunargotraṃ bījamityapyucyate| dhātuḥ prakṛtirityapi| tatpunarasamudāgataphalaṃ sūkṣmaṃ vinā phalena| samudāgataphalamaudārikaṃ saha phalena|



tena khalu gotreṇa samanvāgatānāṃ bodhisattvānāṃ sarvaśrāvakapratyekabuddhānatikramya prāgevānyān sattvānniruttaro viśeṣo veditavyaḥ| tatkasya hetoḥ| dve ime samāsato viśuddhī| kleśāvaraṇaviśuddhirjñeyāvaraṇaviśuddhiśca| tatra sarvaśrāvakapratyekabuddhānāṃ tadgotraṃ kleśāvaraṇaviśuddhyā viśudhyati na tu jñeyāvaraṇaviśuddhyā| bodhisattvagotraṃ punarapi kleśāvaraṇaviśuddhyā api jñeyāvaraṇaviśuddhyā viśudhyati| tasmātsarvaprativiśiṣṭaṃ niruttaramityucyate|



api ca caturbhirākārairbodhisattvasya śrāvakapratyekabuddhebhyo viśeṣo veditavyaḥ| katamaiścaturbhiḥ| indriyakṛtaḥ pratipattikṛtaḥ kauśalyakṛtaḥ phalakṛtaśca| tatrāyamindriyakṛto viśeṣaḥ| prakṛtyaiva bodhisattvastīkṣṇendriyo bhavati| pratyekabuddho madhyendriyaḥ śrāvako mṛdvindriyaḥ| tatrāyaṃ pratipattikṛto viśeṣaḥ| śrāvakapratyekabuddhaścātmahitāya pratipanno bhavati| bodhisattvaḥ apyātma hitāya api parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām| tatrāyaṃ kauśalyakṛto viśeṣaḥ| śrāvakaḥ pratyekabuddhaśca skandhadhātvāyatanapratītyasamutpāda-sthānāsthānasatyakauśalyaṃ karoti bodhisattvastatra cānyeṣu ca sarvavidyāsthāneṣu| tatrāyaṃ phalakṛto viśeṣaḥ| śrāvakaḥ śrāvakabodhiphalamadhigacchati| pratyekabuddhaḥ pratyekabodhimadhigacchati| bodhisattvo'nuttaraṃ samyaksaṃbodhiphalamadhigacchati|



ṣaḍimāni bodhisattvasya pāramitānāṃ gotraliṅgāni saṃpadyante| yairevaṃ pare saṃjānate bodhisattvo'yamiti| dānapāramitāyā gotraliṅgaṃ śīlakṣāntivīryadhyānaprajñāpāramitāyā gotraliṅgam| tatredaṃ bodhisattvasya dānapāramitāyā gotraliṅgam| iha bodhisattvaḥ prakṛtyaiva dānarucirbhavati| satsu ca saṃvidyamāneṣu deyadharmeṣu satatasamitaṃ pareṣāṃ saṃvibhāgaśīlo bhavati pramuditacittaśca dadāti na vimanaskaḥ| alpādapi ca saṃvibhāgasya karttā bhavati| viśadañca dānamanuprayacchati| na hīnam| adānena ca jihreti| pareṣāñca dānasya varṇaṃ bhāṣate| dāne cainānupacchandayati| dātārañca dṛṣṭvā āttamanā bhavati sumanaskaḥ| gurubhyo vṛddhatarakebhyo dakṣiṇīyebhyaḥ satkārārhebhya utthāyāsanamanuprayacchati| pṛṣṭo'pṛṣṭo vā teṣu teṣu sattvakṛtyeṣvanapāyamihaloke paraloke nyāyopadeśamanuprayacchati| rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānāmabhayamanuprayacchati| yathāśaktyā cainān paritrāyate tasmādvicitrāt pratatādugrādbhayāt| nikṣiptañcāsya haste paradhanaṃ nābhidruhyati| ṛṇaṃ gṛhītvā parebhyo na visaṃvādayati nābhidruhyati| svadāyādaṃ na vañcayate na vipralambhayati| maṇimuktāvaidūryaśaṃkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitikādakṣiṇāvartaprabhṛtiṣūpakaraṇajāteṣu mūḍhaṃ viparyasyacittaṃ samyaksaṃbodhayati| yathāsyānyato'pi na vipralambhaḥ syāt| kutaḥ punaḥ svayamenaṃ vipralambhayiṣyati| prakṛtyā codārabhogādhimukto bhavati| udāreṣvasya sarvabhogaparibhogeṣu cittaṃ krāmati| udāreṣu ca karmānteṣvadhimukto bhavati na parīttāyadvāreṣu| santi cemāni loke vyasanāni| tadyathā strīvyasanam| madyavyasanam| dyūtavyasanam| naṭa-nartaka-hāsaka-lāsakādisaṃdarśanavyasanamityevaṃrūpebhyovyasanebhyo laghu ladhveva vairāgyaṃ pratilabhate| hrīvyapatrāpyaṃ prāviṣkaroti vipule'pi ca bhogapratilambhe nādhimātralolupo bhavati prāgevālpe| itimānyevaṃ bhāgīyāni bodhisattvasya dānapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya śīlapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā mṛdunā kāyavāṅmanaskarmaṇā samanvāgato bhavatyakuśalena nātyartharaudreṇa nātyarthasattvopaghātakena| kṛtvāpi ca pāpakaṃ karma laghu ladhveva vipratisāraṃ pratilabhate| tañca jehrīyamāṇaḥ samācarati na nandījātaḥ| pāṇiloṣṭadaṇḍaśastrādibhiśca sattvānāmaviheṭhanajātīyo bhavati| prakṛtivatsalaśca bhavati sattvapriyaḥ| satkārārheṣu ca kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇā pratyupasthito bhavati| dakṣiṇaśca bhavati| nāgarikaḥ paracittānuvartī| smitapūrvaṅgamaśca bhavatyuttānamukhavarṇavigatabhrūkuṭiḥ pūrvābhibhāṣī| upakāriṣu ca sattveṣu kṛtajño bhavati kṛtavedī| arthikeṣu ca sattveṣu ṛjutāṃ pratipadyate| na māyāśāṭhyenaitān vilobhayati| dharmeṇāsāhasena ca bhogān samudānayati nādharmeṇa| prakṛtyaiva ca puṇyakāmo bhavati| parapuṇya kriyāsvapi vyāpāraṃ gacchati prāgevātmanaḥ| parabādhayā cāttyartha bādhyate yaduta pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā dṛṣṭvā vā śrutvā vā| dharmasamādānagurukaśca bhavati saṃparāyagurukaḥ| aṇumātre'pyavadye bhayadarśī prāgeva prabhūte| parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati yaduta kṛṣivaṇijyāgorakṣyarājapauruṣyalipigaṇananyasanasaṃkhyāmudrāyāṃ bhartṛprasādane kulaprasādane rājakulaprasādane mitrāmitraprasādane bhogānāmarjane rakṣaṇe sannidhau prayoge visarge āvāhavivāhābhakṣaṇasaṃbhakṣaṇeṣvevaṃbhāgīyeṣu sattvakṛtyeṣu sahāyībhāvaṃ gacchati| na kalahabhaṇḍanavigrahavivādeṣu ca paraviheṭhanakaraṇīyeṣu ye ātmanaḥ pareṣāñcānarthāyāhitāya duḥkhāya saṃvartante| akṛtyāccaitāṃ nivārayati yaduta daśabhyaḥ pāpakebhyo'kuśalebhyaḥ| karmapathebhyaḥ| paravaśyaśca bhavati paravidheyaḥ| samānakṣāntiśīlatayā apahāya svakāryaṃ parairātmakārye yathākāmaṃ niyojyate| ārdracittaśca bhavati peśalacitto na ca ciramāghātacittatāṃ pratighacittatāmudvahati nānyatra tatkṣaṇa evāsya taccittaṃ bhadratāyāṃ parivartate| satyagurukaśca bhavati nābhūtavacanena parān visaṃvādayati| na ca pareṣāṃ mitrabhedaṃ rocayati na karoti|



na cāsambaddhamapārtha nirartha sahasā pralapati| priyaṃvadaśca bhavatyaparakaṭukaḥ api svakasya dāsādiparijanasya prāgeva pareṣām guṇapriyaśca bhavati pareṣāṃ bhūtasya varṇasyāhartā| itīmānyevaṃbhāgīyāni bodhisattvasya śīlapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā pareṣāmantikādapakāraṃ labdhvā nāghātacittatāṃ prāviṣkaroti nāpyapakārāya prapadyate| saṃjñapyamānaścāśu saṃjñaptiṃ pratigṛhṇāti| na ca khilaṃ dhārayati na cirakālikaṃ vairāśayaṃ vahati| itīmānyevaṃbhāgīyāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya vīryapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā utthānavān bhavati| kālyotthāyī sāyaṃ nipātī na nidrāsukhaṃ śayanasukhaṃ pārśvasukhamatyarthaṃ svīkaroti| pratyupasthite ca kṛtye abhibhūyākartukāmatāmālasyaṃ pratisaṃkhyāya prayujyate tasya kṛtyasyābhiniṣpattaye| sarvakṛtyasamārambheṣu ca dṛḍhaniścayo bhavati nākṛtvā nāpariprāpya sarveṇa sarvaṃ vīryasraṃsayati antarā vā viṣādamāpadyate| udāreṣu ca parameṣvartheṣu na cetasā saṃkocamāpadyate| nāpyātmānaṃ paribhavati| śakto'haṃ pratibalameṣāmadhigamāyetyutsāhajātaḥ| vīraśca bhavati mahāsabhāpraveśe vā paraiḥ sahābhiprayoga pratyabhiyoge vā tadanyatra vā duṣkarakarmaṇi mahāvyavasāyeṣvapi cārthopasaṃhiteṣu nātyarthaṃ khedamāpadyate prāgeva parītteṣu| itīmānyevaṃbhāgīyāni bodhisattvasya vīryapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā dharmārthopanidhyāne avikṣepabahulo bhavati| araṇyavanaprasthānāni| ca prāntāni śayanāsanāni manuṣyarahaḥsevitāni vigatapāpakāni pratisaṃlayanasārūpyakāṇi dṛṣṭvā śrutvā sukhaṃ tannaiṣkramyaṃ prāvivekyamiti naiṣkramyaprāvivekye tīvramautsukyamutpādayati| prakṛtyā ca mandakleśo bhavati mandanivaraṇo mandadauṣṭhulyaḥ| pravivekagatasya cāsya svārthaṃ paritulayataḥ pāpakāḥ asadvitarkā nātyarthaṃ cittaṃ kṣobhayanti na paryādāya tiṣṭhanti| [saḥ] amitrapakṣe'pi tvaritaṃ tvaritaṃ maitracittatāmupasthāpayati prāgeva mitrodāsīnapakṣe| vicitraiśca duḥkhairduḥkhitānāṃ sattvānāṃ duḥkhaṃ śrutvā vā dṛṣṭvā vā mahatkāruṇyacittamutpādayati| duḥkhāpanayāya ca teṣāṃ sattvānāṃ yathāśaktyā yathābalaṃ vyāpāraṃ gacchati| prakṛtyā ca sattveṣu hitakāmo bhavati sukhakāmaḥ| dhṛtimāṃśca bhavatyāpatsu jñātivyasane vā bhogavyasane vā vadhe vā bandhane vā pravāse vā ityevaṃbhāgīyāsvāpatsu| medhāvī ca dharmāṇāṃ grahaṇadhāraṇohanasamarthaḥ smṛtibalena ca samanvāgato bhavati| sa cirakṛtacirabhāṣitamapyanusmarttā bhavati pareṣāñcānusmārayitā| itīmānyevaṃbhāgīyāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni| iha bodhisattvaḥ sarvavidyāsthānajñeyapraveśāya sahajayā prajñayā samanvāgato bhavati| adhandhaśca bhavatyamandaḥ amomuhajātīyaḥ| tāsu tāsu ca pramādasthānaviratiṣu pratisaṃkhyānabaliko bhavati| itīmānyevaṃbhāgīyāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni veditavyāni|



tānīmāni bodhisattvasya audārikāṇyānumānikāni gotraliṅgāni veditavyāni| bhūtārthaniścaye tu buddhā eva bhagavantaḥ pratyakṣadarśinaḥ|



yasmācca tadgotraṃ bodhisattvānāṃ prakṛtyaiva guṇayuktaṃ bhadraṃ kalyāṇaṃ śukladharmasamanvāgataṃ tasmāttāvad durabhisaṃbhavasya śreṣṭhasyācintyasyācalasyānuttarasya tathāgatasya padasyāvāptaye hetubhāvena yujyate'nyathā na yujyate| tāvacca bodhisattva ebhiḥ śukladharmaiḥ prakṛtyaiva yukto bhavati yāvanna śukladharmavairodhikaiścaturbhirupakleśaiḥ sakalavikalairupakliṣṭo bhavati| yadā copakliṣṭo bhavati sa tadā eṣu ca śukleṣu dharmeṣu na saṃdṛśyate| apāyeṣu caikadā upapadyate| apāyopapattāvapi bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo gotrakṛto mahān viśeṣo veditavyaḥ| iha bodhisattvo dīrgheṇa kālena kadācit karhicidapāyeṣūpapadyate| upapannaścāśu parimucyate apāyebhyaḥ| na ca tathā tīvrāmāpāyikīṃ duḥkhāṃ vedanāṃ vedayate tadyathā'nye'pāyopapannāḥ sattvāḥ| tayā ca tanvyā duḥkhayā vedanayā spṛṣṭo'dhimātraṃ saṃvegamutpādayati| teṣu ca sattveṣu tatropapanneṣu duḥkhiteṣu kāruṇyacittaṃ pratilabhate yaduta tenaiva gotreṇa ca sattveṣu tatropapanneṣu duḥkhiteṣu kārūṇyacittaṃ pratilabhate yaduta tenaiva gotreṇa buddhamahākaruṇāhetunā codyamānaḥ| ityevaṃbhāgīyaḥ apāyopapattau bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo viśeṣo veditavyaḥ|



tatra katame te bodhisattvasya catvāraḥ śukladharmavairodhikā upakleśāḥ|

pūrvaṃ pramattasya kleśābhyāsāttīvrakleśatā āyatakleśatā cāyaṃ prathama upakleśaḥ| mūḍhasyākuśalasya pāpamitrasaṃśrayo'yaṃ dvitīya upakleśaḥ| gurubhartṛrājacaurapratyarthikadyabhibhūtasyāsvātantryaṃ cittavibhramaścāyaṃ tṛtīya upakleśaḥ| upakaraṇavikalasya jīvikāpekṣā ayaṃ caturtha upakleśaḥ|



caturbhiḥ kāraṇairevaṃ gotrasaṃpanno'pi bodhisattvo na śaknotyanuttara samyaksaṃbodhimabhisaṃboddhum| katamaiścaturbhiḥ| iha bodhisattvaḥ ādita eva kalyāṇamitraṃ na labhate aviparītabodhimārgadaiśikaṃ buddhaṃ vā bodhisattvaṃ vā| idaṃ prathamaṃ kāraṇam| punaraparaṃ bodhisattvo labdhvāpi kalyāṇamitraṃ viparītagrāhī viparītaṃ śikṣate bodhisattvaśikṣāsu| idaṃ dvitīyaṃ kāraṇam| punaraparaṃ bodhisattvo labdhvāpi kalyāṇamitramaviparītaṃ śikṣamāṇo bodhisattvaśikṣāsu tasmin prayoga śithilaprayogo bhavati kusīdo nodagrapratatavīryasamanvāgataḥ| idaṃ tṛtīyaṃ kāraṇam| punaraparaṃ bodhisattvo labdhvā kalyāṇamitramaviparītaṃ śikṣamāṇo bodhisattvaśikṣāsu tasmiṃśca prayoge ārabdhavīryaḥ aparipakvendriyo bhavatyaparipūrṇabodhisaṃbhāraḥ dīrghakālāparijayādvodhipakṣya dharmāṇām| idañcaturtha kāraṇam| gotre satyetatkāraṇavaikalyādvodheraprāptiḥ| sānnidhyāttu prāptirbhavati| asati tu gotre sarveṇa sarva sarvathā bodharaprāptireva veditavyā|



bodhisattvabhūmau ādhāre yogasthāne prathamaṃ gotrapaṭalaṃ samāptam||